Declension table of ?saviṣyantī

Deva

FeminineSingularDualPlural
Nominativesaviṣyantī saviṣyantyau saviṣyantyaḥ
Vocativesaviṣyanti saviṣyantyau saviṣyantyaḥ
Accusativesaviṣyantīm saviṣyantyau saviṣyantīḥ
Instrumentalsaviṣyantyā saviṣyantībhyām saviṣyantībhiḥ
Dativesaviṣyantyai saviṣyantībhyām saviṣyantībhyaḥ
Ablativesaviṣyantyāḥ saviṣyantībhyām saviṣyantībhyaḥ
Genitivesaviṣyantyāḥ saviṣyantyoḥ saviṣyantīnām
Locativesaviṣyantyām saviṣyantyoḥ saviṣyantīṣu

Compound saviṣyanti - saviṣyantī -

Adverb -saviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria