Declension table of ?saviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaviṣyamāṇā saviṣyamāṇe saviṣyamāṇāḥ
Vocativesaviṣyamāṇe saviṣyamāṇe saviṣyamāṇāḥ
Accusativesaviṣyamāṇām saviṣyamāṇe saviṣyamāṇāḥ
Instrumentalsaviṣyamāṇayā saviṣyamāṇābhyām saviṣyamāṇābhiḥ
Dativesaviṣyamāṇāyai saviṣyamāṇābhyām saviṣyamāṇābhyaḥ
Ablativesaviṣyamāṇāyāḥ saviṣyamāṇābhyām saviṣyamāṇābhyaḥ
Genitivesaviṣyamāṇāyāḥ saviṣyamāṇayoḥ saviṣyamāṇānām
Locativesaviṣyamāṇāyām saviṣyamāṇayoḥ saviṣyamāṇāsu

Adverb -saviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria