Declension table of ?saviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaviṣyamāṇaḥ saviṣyamāṇau saviṣyamāṇāḥ
Vocativesaviṣyamāṇa saviṣyamāṇau saviṣyamāṇāḥ
Accusativesaviṣyamāṇam saviṣyamāṇau saviṣyamāṇān
Instrumentalsaviṣyamāṇena saviṣyamāṇābhyām saviṣyamāṇaiḥ saviṣyamāṇebhiḥ
Dativesaviṣyamāṇāya saviṣyamāṇābhyām saviṣyamāṇebhyaḥ
Ablativesaviṣyamāṇāt saviṣyamāṇābhyām saviṣyamāṇebhyaḥ
Genitivesaviṣyamāṇasya saviṣyamāṇayoḥ saviṣyamāṇānām
Locativesaviṣyamāṇe saviṣyamāṇayoḥ saviṣyamāṇeṣu

Compound saviṣyamāṇa -

Adverb -saviṣyamāṇam -saviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria