Declension table of ?saviṣā

Deva

FeminineSingularDualPlural
Nominativesaviṣā saviṣe saviṣāḥ
Vocativesaviṣe saviṣe saviṣāḥ
Accusativesaviṣām saviṣe saviṣāḥ
Instrumentalsaviṣayā saviṣābhyām saviṣābhiḥ
Dativesaviṣāyai saviṣābhyām saviṣābhyaḥ
Ablativesaviṣāyāḥ saviṣābhyām saviṣābhyaḥ
Genitivesaviṣāyāḥ saviṣayoḥ saviṣāṇām
Locativesaviṣāyām saviṣayoḥ saviṣāsu

Adverb -saviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria