Declension table of savayajña

Deva

MasculineSingularDualPlural
Nominativesavayajñaḥ savayajñau savayajñāḥ
Vocativesavayajña savayajñau savayajñāḥ
Accusativesavayajñam savayajñau savayajñān
Instrumentalsavayajñena savayajñābhyām savayajñaiḥ savayajñebhiḥ
Dativesavayajñāya savayajñābhyām savayajñebhyaḥ
Ablativesavayajñāt savayajñābhyām savayajñebhyaḥ
Genitivesavayajñasya savayajñayoḥ savayajñānām
Locativesavayajñe savayajñayoḥ savayajñeṣu

Compound savayajña -

Adverb -savayajñam -savayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria