Declension table of ?savat

Deva

NeuterSingularDualPlural
Nominativesavat savantī savatī savanti
Vocativesavat savantī savatī savanti
Accusativesavat savantī savatī savanti
Instrumentalsavatā savadbhyām savadbhiḥ
Dativesavate savadbhyām savadbhyaḥ
Ablativesavataḥ savadbhyām savadbhyaḥ
Genitivesavataḥ savatoḥ savatām
Locativesavati savatoḥ savatsu

Adverb -savatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria