Declension table of savasiṣṭha

Deva

MasculineSingularDualPlural
Nominativesavasiṣṭhaḥ savasiṣṭhau savasiṣṭhāḥ
Vocativesavasiṣṭha savasiṣṭhau savasiṣṭhāḥ
Accusativesavasiṣṭham savasiṣṭhau savasiṣṭhān
Instrumentalsavasiṣṭhena savasiṣṭhābhyām savasiṣṭhaiḥ savasiṣṭhebhiḥ
Dativesavasiṣṭhāya savasiṣṭhābhyām savasiṣṭhebhyaḥ
Ablativesavasiṣṭhāt savasiṣṭhābhyām savasiṣṭhebhyaḥ
Genitivesavasiṣṭhasya savasiṣṭhayoḥ savasiṣṭhānām
Locativesavasiṣṭhe savasiṣṭhayoḥ savasiṣṭheṣu

Compound savasiṣṭha -

Adverb -savasiṣṭham -savasiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria