सुबन्तावली ?सवर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमासवर्मणा सवर्मणे सवर्मणाः
सम्बोधनम्सवर्मणे सवर्मणे सवर्मणाः
द्वितीयासवर्मणाम् सवर्मणे सवर्मणाः
तृतीयासवर्मणया सवर्मणाभ्याम् सवर्मणाभिः
चतुर्थीसवर्मणायै सवर्मणाभ्याम् सवर्मणाभ्यः
पञ्चमीसवर्मणायाः सवर्मणाभ्याम् सवर्मणाभ्यः
षष्ठीसवर्मणायाः सवर्मणयोः सवर्मणानाम्
सप्तमीसवर्मणायाम् सवर्मणयोः सवर्मणासु

अव्यय ॰सवर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria