सुबन्तावली ?सवनविद्

Roma

नपुंसकम्एकद्विबहु
प्रथमासवनवित् सवनविदी सवनविन्दि
सम्बोधनम्सवनवित् सवनविदी सवनविन्दि
द्वितीयासवनवित् सवनविदी सवनविन्दि
तृतीयासवनविदा सवनविद्भ्याम् सवनविद्भिः
चतुर्थीसवनविदे सवनविद्भ्याम् सवनविद्भ्यः
पञ्चमीसवनविदः सवनविद्भ्याम् सवनविद्भ्यः
षष्ठीसवनविदः सवनविदोः सवनविदाम्
सप्तमीसवनविदि सवनविदोः सवनवित्सु

समास सवनवित्

अव्यय ॰सवनवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria