सुबन्तावली ?सवनस्थ

Roma

पुमान्एकद्विबहु
प्रथमासवनस्थः सवनस्थौ सवनस्थाः
सम्बोधनम्सवनस्थ सवनस्थौ सवनस्थाः
द्वितीयासवनस्थम् सवनस्थौ सवनस्थान्
तृतीयासवनस्थेन सवनस्थाभ्याम् सवनस्थैः सवनस्थेभिः
चतुर्थीसवनस्थाय सवनस्थाभ्याम् सवनस्थेभ्यः
पञ्चमीसवनस्थात् सवनस्थाभ्याम् सवनस्थेभ्यः
षष्ठीसवनस्थस्य सवनस्थयोः सवनस्थानाम्
सप्तमीसवनस्थे सवनस्थयोः सवनस्थेषु

समास सवनस्थ

अव्यय ॰सवनस्थम् ॰सवनस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria