सुबन्तावली ?सवनसमीषन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासवनसमीषन्ती सवनसमीषन्त्यौ सवनसमीषन्त्यः
सम्बोधनम्सवनसमीषन्ति सवनसमीषन्त्यौ सवनसमीषन्त्यः
द्वितीयासवनसमीषन्तीम् सवनसमीषन्त्यौ सवनसमीषन्तीः
तृतीयासवनसमीषन्त्या सवनसमीषन्तीभ्याम् सवनसमीषन्तीभिः
चतुर्थीसवनसमीषन्त्यै सवनसमीषन्तीभ्याम् सवनसमीषन्तीभ्यः
पञ्चमीसवनसमीषन्त्याः सवनसमीषन्तीभ्याम् सवनसमीषन्तीभ्यः
षष्ठीसवनसमीषन्त्याः सवनसमीषन्त्योः सवनसमीषन्तीनाम्
सप्तमीसवनसमीषन्त्याम् सवनसमीषन्त्योः सवनसमीषन्तीषु

समास सवनसमीषन्ति सवनसमीषन्ती

अव्यय ॰सवनसमीषन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria