सुबन्तावली ?सवनपङ्क्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमासवनपङ्क्ति आ सवनपङ्क्ति ए सवनपङ्क्ति आः
सम्बोधनम्सवनपङ्क्ति ए सवनपङ्क्ति ए सवनपङ्क्ति आः
द्वितीयासवनपङ्क्ति आम् सवनपङ्क्ति ए सवनपङ्क्ति आः
तृतीयासवनपङ्क्ति अया सवनपङ्क्ति आभ्याम् सवनपङ्क्ति आभिः
चतुर्थीसवनपङ्क्ति आयै सवनपङ्क्ति आभ्याम् सवनपङ्क्ति आभ्यः
पञ्चमीसवनपङ्क्ति आयाः सवनपङ्क्ति आभ्याम् सवनपङ्क्ति आभ्यः
षष्ठीसवनपङ्क्ति आयाः सवनपङ्क्ति अयोः सवनपङ्क्ति आनाम्
सप्तमीसवनपङ्क्ति आयाम् सवनपङ्क्ति अयोः सवनपङ्क्ति आसु

अव्यय ॰सवनपङ्क्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria