सुबन्तावली ?सवनमुखीय

Roma

नपुंसकम्एकद्विबहु
प्रथमासवनमुखीयम् सवनमुखीये सवनमुखीयानि
सम्बोधनम्सवनमुखीय सवनमुखीये सवनमुखीयानि
द्वितीयासवनमुखीयम् सवनमुखीये सवनमुखीयानि
तृतीयासवनमुखीयेन सवनमुखीयाभ्याम् सवनमुखीयैः
चतुर्थीसवनमुखीयाय सवनमुखीयाभ्याम् सवनमुखीयेभ्यः
पञ्चमीसवनमुखीयात् सवनमुखीयाभ्याम् सवनमुखीयेभ्यः
षष्ठीसवनमुखीयस्य सवनमुखीययोः सवनमुखीयानाम्
सप्तमीसवनमुखीये सवनमुखीययोः सवनमुखीयेषु

समास सवनमुखीय

अव्यय ॰सवनमुखीयम् ॰सवनमुखीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria