सुबन्तावली ?सवनकर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासवनकर्म सवनकर्मणी सवनकर्माणि
सम्बोधनम्सवनकर्मन् सवनकर्म सवनकर्मणी सवनकर्माणि
द्वितीयासवनकर्म सवनकर्मणी सवनकर्माणि
तृतीयासवनकर्मणा सवनकर्मभ्याम् सवनकर्मभिः
चतुर्थीसवनकर्मणे सवनकर्मभ्याम् सवनकर्मभ्यः
पञ्चमीसवनकर्मणः सवनकर्मभ्याम् सवनकर्मभ्यः
षष्ठीसवनकर्मणः सवनकर्मणोः सवनकर्मणाम्
सप्तमीसवनकर्मणि सवनकर्मणोः सवनकर्मसु

समास सवनकर्म

अव्यय ॰सवनकर्म ॰सवनकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria