सुबन्तावली ?सवनगता

Roma

स्त्रीएकद्विबहु
प्रथमासवनगता सवनगते सवनगताः
सम्बोधनम्सवनगते सवनगते सवनगताः
द्वितीयासवनगताम् सवनगते सवनगताः
तृतीयासवनगतया सवनगताभ्याम् सवनगताभिः
चतुर्थीसवनगतायै सवनगताभ्याम् सवनगताभ्यः
पञ्चमीसवनगतायाः सवनगताभ्याम् सवनगताभ्यः
षष्ठीसवनगतायाः सवनगतयोः सवनगतानाम्
सप्तमीसवनगतायाम् सवनगतयोः सवनगतासु

अव्यय ॰सवनगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria