सुबन्तावली ?सवनगत

Roma

नपुंसकम्एकद्विबहु
प्रथमासवनगतम् सवनगते सवनगतानि
सम्बोधनम्सवनगत सवनगते सवनगतानि
द्वितीयासवनगतम् सवनगते सवनगतानि
तृतीयासवनगतेन सवनगताभ्याम् सवनगतैः
चतुर्थीसवनगताय सवनगताभ्याम् सवनगतेभ्यः
पञ्चमीसवनगतात् सवनगताभ्याम् सवनगतेभ्यः
षष्ठीसवनगतस्य सवनगतयोः सवनगतानाम्
सप्तमीसवनगते सवनगतयोः सवनगतेषु

समास सवनगत

अव्यय ॰सवनगतम् ॰सवनगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria