Declension table of ?savamāna

Deva

MasculineSingularDualPlural
Nominativesavamānaḥ savamānau savamānāḥ
Vocativesavamāna savamānau savamānāḥ
Accusativesavamānam savamānau savamānān
Instrumentalsavamānena savamānābhyām savamānaiḥ savamānebhiḥ
Dativesavamānāya savamānābhyām savamānebhyaḥ
Ablativesavamānāt savamānābhyām savamānebhyaḥ
Genitivesavamānasya savamānayoḥ savamānānām
Locativesavamāne savamānayoḥ savamāneṣu

Compound savamāna -

Adverb -savamānam -savamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria