सुबन्तावली ?सवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमासवचनम् सवचने सवचनानि
सम्बोधनम्सवचन सवचने सवचनानि
द्वितीयासवचनम् सवचने सवचनानि
तृतीयासवचनेन सवचनाभ्याम् सवचनैः
चतुर्थीसवचनाय सवचनाभ्याम् सवचनेभ्यः
पञ्चमीसवचनात् सवचनाभ्याम् सवचनेभ्यः
षष्ठीसवचनस्य सवचनयोः सवचनानाम्
सप्तमीसवचने सवचनयोः सवचनेषु

समास सवचन

अव्यय ॰सवचनम् ॰सवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria