Declension table of ?sauvīrāyaṇabhaktā

Deva

FeminineSingularDualPlural
Nominativesauvīrāyaṇabhaktā sauvīrāyaṇabhakte sauvīrāyaṇabhaktāḥ
Vocativesauvīrāyaṇabhakte sauvīrāyaṇabhakte sauvīrāyaṇabhaktāḥ
Accusativesauvīrāyaṇabhaktām sauvīrāyaṇabhakte sauvīrāyaṇabhaktāḥ
Instrumentalsauvīrāyaṇabhaktayā sauvīrāyaṇabhaktābhyām sauvīrāyaṇabhaktābhiḥ
Dativesauvīrāyaṇabhaktāyai sauvīrāyaṇabhaktābhyām sauvīrāyaṇabhaktābhyaḥ
Ablativesauvīrāyaṇabhaktāyāḥ sauvīrāyaṇabhaktābhyām sauvīrāyaṇabhaktābhyaḥ
Genitivesauvīrāyaṇabhaktāyāḥ sauvīrāyaṇabhaktayoḥ sauvīrāyaṇabhaktānām
Locativesauvīrāyaṇabhaktāyām sauvīrāyaṇabhaktayoḥ sauvīrāyaṇabhaktāsu

Adverb -sauvīrāyaṇabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria