Declension table of ?sauviṣṭi

Deva

MasculineSingularDualPlural
Nominativesauviṣṭiḥ sauviṣṭī sauviṣṭayaḥ
Vocativesauviṣṭe sauviṣṭī sauviṣṭayaḥ
Accusativesauviṣṭim sauviṣṭī sauviṣṭīn
Instrumentalsauviṣṭinā sauviṣṭibhyām sauviṣṭibhiḥ
Dativesauviṣṭaye sauviṣṭibhyām sauviṣṭibhyaḥ
Ablativesauviṣṭeḥ sauviṣṭibhyām sauviṣṭibhyaḥ
Genitivesauviṣṭeḥ sauviṣṭyoḥ sauviṣṭīnām
Locativesauviṣṭau sauviṣṭyoḥ sauviṣṭiṣu

Compound sauviṣṭi -

Adverb -sauviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria