Declension table of sauvarga

Deva

NeuterSingularDualPlural
Nominativesauvargam sauvarge sauvargāṇi
Vocativesauvarga sauvarge sauvargāṇi
Accusativesauvargam sauvarge sauvargāṇi
Instrumentalsauvargeṇa sauvargābhyām sauvargaiḥ
Dativesauvargāya sauvargābhyām sauvargebhyaḥ
Ablativesauvargāt sauvargābhyām sauvargebhyaḥ
Genitivesauvargasya sauvargayoḥ sauvargāṇām
Locativesauvarge sauvargayoḥ sauvargeṣu

Compound sauvarga -

Adverb -sauvargam -sauvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria