सुबन्तावली ?सौवर्चस

Roma

पुमान्एकद्विबहु
प्रथमासौवर्चसः सौवर्चसौ सौवर्चसाः
सम्बोधनम्सौवर्चस सौवर्चसौ सौवर्चसाः
द्वितीयासौवर्चसम् सौवर्चसौ सौवर्चसान्
तृतीयासौवर्चसेन सौवर्चसाभ्याम् सौवर्चसैः सौवर्चसेभिः
चतुर्थीसौवर्चसाय सौवर्चसाभ्याम् सौवर्चसेभ्यः
पञ्चमीसौवर्चसात् सौवर्चसाभ्याम् सौवर्चसेभ्यः
षष्ठीसौवर्चसस्य सौवर्चसयोः सौवर्चसानाम्
सप्तमीसौवर्चसे सौवर्चसयोः सौवर्चसेषु

समास सौवर्चस

अव्यय ॰सौवर्चसम् ॰सौवर्चसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria