Declension table of sauvarṇika

Deva

MasculineSingularDualPlural
Nominativesauvarṇikaḥ sauvarṇikau sauvarṇikāḥ
Vocativesauvarṇika sauvarṇikau sauvarṇikāḥ
Accusativesauvarṇikam sauvarṇikau sauvarṇikān
Instrumentalsauvarṇikena sauvarṇikābhyām sauvarṇikaiḥ sauvarṇikebhiḥ
Dativesauvarṇikāya sauvarṇikābhyām sauvarṇikebhyaḥ
Ablativesauvarṇikāt sauvarṇikābhyām sauvarṇikebhyaḥ
Genitivesauvarṇikasya sauvarṇikayoḥ sauvarṇikānām
Locativesauvarṇike sauvarṇikayoḥ sauvarṇikeṣu

Compound sauvarṇika -

Adverb -sauvarṇikam -sauvarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria