सुबन्तावली ?सौवर्णपर्ण

Roma

पुमान्एकद्विबहु
प्रथमासौवर्णपर्णः सौवर्णपर्णौ सौवर्णपर्णाः
सम्बोधनम्सौवर्णपर्ण सौवर्णपर्णौ सौवर्णपर्णाः
द्वितीयासौवर्णपर्णम् सौवर्णपर्णौ सौवर्णपर्णान्
तृतीयासौवर्णपर्णेन सौवर्णपर्णाभ्याम् सौवर्णपर्णैः सौवर्णपर्णेभिः
चतुर्थीसौवर्णपर्णाय सौवर्णपर्णाभ्याम् सौवर्णपर्णेभ्यः
पञ्चमीसौवर्णपर्णात् सौवर्णपर्णाभ्याम् सौवर्णपर्णेभ्यः
षष्ठीसौवर्णपर्णस्य सौवर्णपर्णयोः सौवर्णपर्णानाम्
सप्तमीसौवर्णपर्णे सौवर्णपर्णयोः सौवर्णपर्णेषु

समास सौवर्णपर्ण

अव्यय ॰सौवर्णपर्णम् ॰सौवर्णपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria