सुबन्तावली ?सौवर्णबलज

Roma

पुमान्एकद्विबहु
प्रथमासौवर्णबलजः सौवर्णबलजौ सौवर्णबलजाः
सम्बोधनम्सौवर्णबलज सौवर्णबलजौ सौवर्णबलजाः
द्वितीयासौवर्णबलजम् सौवर्णबलजौ सौवर्णबलजान्
तृतीयासौवर्णबलजेन सौवर्णबलजाभ्याम् सौवर्णबलजैः सौवर्णबलजेभिः
चतुर्थीसौवर्णबलजाय सौवर्णबलजाभ्याम् सौवर्णबलजेभ्यः
पञ्चमीसौवर्णबलजात् सौवर्णबलजाभ्याम् सौवर्णबलजेभ्यः
षष्ठीसौवर्णबलजस्य सौवर्णबलजयोः सौवर्णबलजानाम्
सप्तमीसौवर्णबलजे सौवर्णबलजयोः सौवर्णबलजेषु

समास सौवर्णबलज

अव्यय ॰सौवर्णबलजम् ॰सौवर्णबलजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria