Declension table of ?sauvāstavī

Deva

FeminineSingularDualPlural
Nominativesauvāstavī sauvāstavyau sauvāstavyaḥ
Vocativesauvāstavi sauvāstavyau sauvāstavyaḥ
Accusativesauvāstavīm sauvāstavyau sauvāstavīḥ
Instrumentalsauvāstavyā sauvāstavībhyām sauvāstavībhiḥ
Dativesauvāstavyai sauvāstavībhyām sauvāstavībhyaḥ
Ablativesauvāstavyāḥ sauvāstavībhyām sauvāstavībhyaḥ
Genitivesauvāstavyāḥ sauvāstavyoḥ sauvāstavīnām
Locativesauvāstavyām sauvāstavyoḥ sauvāstavīṣu

Compound sauvāstavi - sauvāstavī -

Adverb -sauvāstavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria