Declension table of ?sautthiti

Deva

MasculineSingularDualPlural
Nominativesautthitiḥ sautthitī sautthitayaḥ
Vocativesautthite sautthitī sautthitayaḥ
Accusativesautthitim sautthitī sautthitīn
Instrumentalsautthitinā sautthitibhyām sautthitibhiḥ
Dativesautthitaye sautthitibhyām sautthitibhyaḥ
Ablativesautthiteḥ sautthitibhyām sautthitibhyaḥ
Genitivesautthiteḥ sautthityoḥ sautthitīnām
Locativesautthitau sautthityoḥ sautthitiṣu

Compound sautthiti -

Adverb -sautthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria