Declension table of sautradhātu

Deva

MasculineSingularDualPlural
Nominativesautradhātuḥ sautradhātū sautradhātavaḥ
Vocativesautradhāto sautradhātū sautradhātavaḥ
Accusativesautradhātum sautradhātū sautradhātūn
Instrumentalsautradhātunā sautradhātubhyām sautradhātubhiḥ
Dativesautradhātave sautradhātubhyām sautradhātubhyaḥ
Ablativesautradhātoḥ sautradhātubhyām sautradhātubhyaḥ
Genitivesautradhātoḥ sautradhātvoḥ sautradhātūnām
Locativesautradhātau sautradhātvoḥ sautradhātuṣu

Compound sautradhātu -

Adverb -sautradhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria