सुबन्तावली सौत्रान्तिक

Roma

पुमान्एकद्विबहु
प्रथमासौत्रान्तिकः सौत्रान्तिकौ सौत्रान्तिकाः
सम्बोधनम्सौत्रान्तिक सौत्रान्तिकौ सौत्रान्तिकाः
द्वितीयासौत्रान्तिकम् सौत्रान्तिकौ सौत्रान्तिकान्
तृतीयासौत्रान्तिकेन सौत्रान्तिकाभ्याम् सौत्रान्तिकैः सौत्रान्तिकेभिः
चतुर्थीसौत्रान्तिकाय सौत्रान्तिकाभ्याम् सौत्रान्तिकेभ्यः
पञ्चमीसौत्रान्तिकात् सौत्रान्तिकाभ्याम् सौत्रान्तिकेभ्यः
षष्ठीसौत्रान्तिकस्य सौत्रान्तिकयोः सौत्रान्तिकानाम्
सप्तमीसौत्रान्तिके सौत्रान्तिकयोः सौत्रान्तिकेषु

समास सौत्रान्तिक

अव्यय ॰सौत्रान्तिकम् ॰सौत्रान्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria