Declension table of sautrāmaṇika

Deva

MasculineSingularDualPlural
Nominativesautrāmaṇikaḥ sautrāmaṇikau sautrāmaṇikāḥ
Vocativesautrāmaṇika sautrāmaṇikau sautrāmaṇikāḥ
Accusativesautrāmaṇikam sautrāmaṇikau sautrāmaṇikān
Instrumentalsautrāmaṇikena sautrāmaṇikābhyām sautrāmaṇikaiḥ sautrāmaṇikebhiḥ
Dativesautrāmaṇikāya sautrāmaṇikābhyām sautrāmaṇikebhyaḥ
Ablativesautrāmaṇikāt sautrāmaṇikābhyām sautrāmaṇikebhyaḥ
Genitivesautrāmaṇikasya sautrāmaṇikayoḥ sautrāmaṇikānām
Locativesautrāmaṇike sautrāmaṇikayoḥ sautrāmaṇikeṣu

Compound sautrāmaṇika -

Adverb -sautrāmaṇikam -sautrāmaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria