सुबन्तावली ?सौत्रामणीप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासौत्रामणीप्रयोगः सौत्रामणीप्रयोगौ सौत्रामणीप्रयोगाः
सम्बोधनम्सौत्रामणीप्रयोग सौत्रामणीप्रयोगौ सौत्रामणीप्रयोगाः
द्वितीयासौत्रामणीप्रयोगम् सौत्रामणीप्रयोगौ सौत्रामणीप्रयोगान्
तृतीयासौत्रामणीप्रयोगेण सौत्रामणीप्रयोगाभ्याम् सौत्रामणीप्रयोगैः सौत्रामणीप्रयोगेभिः
चतुर्थीसौत्रामणीप्रयोगाय सौत्रामणीप्रयोगाभ्याम् सौत्रामणीप्रयोगेभ्यः
पञ्चमीसौत्रामणीप्रयोगात् सौत्रामणीप्रयोगाभ्याम् सौत्रामणीप्रयोगेभ्यः
षष्ठीसौत्रामणीप्रयोगस्य सौत्रामणीप्रयोगयोः सौत्रामणीप्रयोगाणाम्
सप्तमीसौत्रामणीप्रयोगे सौत्रामणीप्रयोगयोः सौत्रामणीप्रयोगेषु

समास सौत्रामणीप्रयोग

अव्यय ॰सौत्रामणीप्रयोगम् ॰सौत्रामणीप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria