Declension table of ?sauryayāma

Deva

MasculineSingularDualPlural
Nominativesauryayāmaḥ sauryayāmau sauryayāmāḥ
Vocativesauryayāma sauryayāmau sauryayāmāḥ
Accusativesauryayāmam sauryayāmau sauryayāmān
Instrumentalsauryayāmeṇa sauryayāmābhyām sauryayāmaiḥ sauryayāmebhiḥ
Dativesauryayāmāya sauryayāmābhyām sauryayāmebhyaḥ
Ablativesauryayāmāt sauryayāmābhyām sauryayāmebhyaḥ
Genitivesauryayāmasya sauryayāmayoḥ sauryayāmāṇām
Locativesauryayāme sauryayāmayoḥ sauryayāmeṣu

Compound sauryayāma -

Adverb -sauryayāmam -sauryayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria