सुबन्तावली ?सौर्यवर्चस

Roma

पुमान्एकद्विबहु
प्रथमासौर्यवर्चसः सौर्यवर्चसौ सौर्यवर्चसाः
सम्बोधनम्सौर्यवर्चस सौर्यवर्चसौ सौर्यवर्चसाः
द्वितीयासौर्यवर्चसम् सौर्यवर्चसौ सौर्यवर्चसान्
तृतीयासौर्यवर्चसेन सौर्यवर्चसाभ्याम् सौर्यवर्चसैः सौर्यवर्चसेभिः
चतुर्थीसौर्यवर्चसाय सौर्यवर्चसाभ्याम् सौर्यवर्चसेभ्यः
पञ्चमीसौर्यवर्चसात् सौर्यवर्चसाभ्याम् सौर्यवर्चसेभ्यः
षष्ठीसौर्यवर्चसस्य सौर्यवर्चसयोः सौर्यवर्चसानाम्
सप्तमीसौर्यवर्चसे सौर्यवर्चसयोः सौर्यवर्चसेषु

समास सौर्यवर्चस

अव्यय ॰सौर्यवर्चसम् ॰सौर्यवर्चसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria