Declension table of ?saurasiddhānta

Deva

MasculineSingularDualPlural
Nominativesaurasiddhāntaḥ saurasiddhāntau saurasiddhāntāḥ
Vocativesaurasiddhānta saurasiddhāntau saurasiddhāntāḥ
Accusativesaurasiddhāntam saurasiddhāntau saurasiddhāntān
Instrumentalsaurasiddhāntena saurasiddhāntābhyām saurasiddhāntaiḥ saurasiddhāntebhiḥ
Dativesaurasiddhāntāya saurasiddhāntābhyām saurasiddhāntebhyaḥ
Ablativesaurasiddhāntāt saurasiddhāntābhyām saurasiddhāntebhyaḥ
Genitivesaurasiddhāntasya saurasiddhāntayoḥ saurasiddhāntānām
Locativesaurasiddhānte saurasiddhāntayoḥ saurasiddhānteṣu

Compound saurasiddhānta -

Adverb -saurasiddhāntam -saurasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria