सुबन्तावली ?सौरपत

Roma

पुमान्एकद्विबहु
प्रथमासौरपतः सौरपतौ सौरपताः
सम्बोधनम्सौरपत सौरपतौ सौरपताः
द्वितीयासौरपतम् सौरपतौ सौरपतान्
तृतीयासौरपतेन सौरपताभ्याम् सौरपतैः सौरपतेभिः
चतुर्थीसौरपताय सौरपताभ्याम् सौरपतेभ्यः
पञ्चमीसौरपतात् सौरपताभ्याम् सौरपतेभ्यः
षष्ठीसौरपतस्य सौरपतयोः सौरपतानाम्
सप्तमीसौरपते सौरपतयोः सौरपतेषु

समास सौरपत

अव्यय ॰सौरपतम् ॰सौरपतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria