सुबन्तावली ?सौरगणितद्वादशहोराप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासौरगणितद्वादशहोराप्रकाशः सौरगणितद्वादशहोराप्रकाशौ सौरगणितद्वादशहोराप्रकाशाः
सम्बोधनम्सौरगणितद्वादशहोराप्रकाश सौरगणितद्वादशहोराप्रकाशौ सौरगणितद्वादशहोराप्रकाशाः
द्वितीयासौरगणितद्वादशहोराप्रकाशम् सौरगणितद्वादशहोराप्रकाशौ सौरगणितद्वादशहोराप्रकाशान्
तृतीयासौरगणितद्वादशहोराप्रकाशेन सौरगणितद्वादशहोराप्रकाशाभ्याम् सौरगणितद्वादशहोराप्रकाशैः सौरगणितद्वादशहोराप्रकाशेभिः
चतुर्थीसौरगणितद्वादशहोराप्रकाशाय सौरगणितद्वादशहोराप्रकाशाभ्याम् सौरगणितद्वादशहोराप्रकाशेभ्यः
पञ्चमीसौरगणितद्वादशहोराप्रकाशात् सौरगणितद्वादशहोराप्रकाशाभ्याम् सौरगणितद्वादशहोराप्रकाशेभ्यः
षष्ठीसौरगणितद्वादशहोराप्रकाशस्य सौरगणितद्वादशहोराप्रकाशयोः सौरगणितद्वादशहोराप्रकाशानाम्
सप्तमीसौरगणितद्वादशहोराप्रकाशे सौरगणितद्वादशहोराप्रकाशयोः सौरगणितद्वादशहोराप्रकाशेषु

समास सौरगणितद्वादशहोराप्रकाश

अव्यय ॰सौरगणितद्वादशहोराप्रकाशम् ॰सौरगणितद्वादशहोराप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria