Declension table of saurabheya

Deva

NeuterSingularDualPlural
Nominativesaurabheyam saurabheye saurabheyāṇi
Vocativesaurabheya saurabheye saurabheyāṇi
Accusativesaurabheyam saurabheye saurabheyāṇi
Instrumentalsaurabheyeṇa saurabheyābhyām saurabheyaiḥ
Dativesaurabheyāya saurabheyābhyām saurabheyebhyaḥ
Ablativesaurabheyāt saurabheyābhyām saurabheyebhyaḥ
Genitivesaurabheyasya saurabheyayoḥ saurabheyāṇām
Locativesaurabheye saurabheyayoḥ saurabheyeṣu

Compound saurabheya -

Adverb -saurabheyam -saurabheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria