सुबन्तावली ?सौरभक

Roma

नपुंसकम्एकद्विबहु
प्रथमासौरभकम् सौरभके सौरभकाणि
सम्बोधनम्सौरभक सौरभके सौरभकाणि
द्वितीयासौरभकम् सौरभके सौरभकाणि
तृतीयासौरभकेण सौरभकाभ्याम् सौरभकैः
चतुर्थीसौरभकाय सौरभकाभ्याम् सौरभकेभ्यः
पञ्चमीसौरभकात् सौरभकाभ्याम् सौरभकेभ्यः
षष्ठीसौरभकस्य सौरभकयोः सौरभकाणाम्
सप्तमीसौरभके सौरभकयोः सौरभकेषु

समास सौरभक

अव्यय ॰सौरभकम् ॰सौरभकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria