Declension table of saurāṣṭranagara

Deva

NeuterSingularDualPlural
Nominativesaurāṣṭranagaram saurāṣṭranagare saurāṣṭranagarāṇi
Vocativesaurāṣṭranagara saurāṣṭranagare saurāṣṭranagarāṇi
Accusativesaurāṣṭranagaram saurāṣṭranagare saurāṣṭranagarāṇi
Instrumentalsaurāṣṭranagareṇa saurāṣṭranagarābhyām saurāṣṭranagaraiḥ
Dativesaurāṣṭranagarāya saurāṣṭranagarābhyām saurāṣṭranagarebhyaḥ
Ablativesaurāṣṭranagarāt saurāṣṭranagarābhyām saurāṣṭranagarebhyaḥ
Genitivesaurāṣṭranagarasya saurāṣṭranagarayoḥ saurāṣṭranagarāṇām
Locativesaurāṣṭranagare saurāṣṭranagarayoḥ saurāṣṭranagareṣu

Compound saurāṣṭranagara -

Adverb -saurāṣṭranagaram -saurāṣṭranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria