सुबन्तावली ?सौपथि

Roma

पुमान्एकद्विबहु
प्रथमासौपथिः सौपथी सौपथयः
सम्बोधनम्सौपथे सौपथी सौपथयः
द्वितीयासौपथिम् सौपथी सौपथीन्
तृतीयासौपथिना सौपथिभ्याम् सौपथिभिः
चतुर्थीसौपथये सौपथिभ्याम् सौपथिभ्यः
पञ्चमीसौपथेः सौपथिभ्याम् सौपथिभ्यः
षष्ठीसौपथेः सौपथ्योः सौपथीनाम्
सप्तमीसौपथौ सौपथ्योः सौपथिषु

समास सौपथि

अव्यय ॰सौपथि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria