Declension table of ?sauparṇaketavā

Deva

FeminineSingularDualPlural
Nominativesauparṇaketavā sauparṇaketave sauparṇaketavāḥ
Vocativesauparṇaketave sauparṇaketave sauparṇaketavāḥ
Accusativesauparṇaketavām sauparṇaketave sauparṇaketavāḥ
Instrumentalsauparṇaketavayā sauparṇaketavābhyām sauparṇaketavābhiḥ
Dativesauparṇaketavāyai sauparṇaketavābhyām sauparṇaketavābhyaḥ
Ablativesauparṇaketavāyāḥ sauparṇaketavābhyām sauparṇaketavābhyaḥ
Genitivesauparṇaketavāyāḥ sauparṇaketavayoḥ sauparṇaketavānām
Locativesauparṇaketavāyām sauparṇaketavayoḥ sauparṇaketavāsu

Adverb -sauparṇaketavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria