सुबन्तावली ?सौम्यवपुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमासौम्यवपुः सौम्यवपुषी सौम्यवपूंषि
सम्बोधनम्सौम्यवपुः सौम्यवपुषी सौम्यवपूंषि
द्वितीयासौम्यवपुः सौम्यवपुषी सौम्यवपूंषि
तृतीयासौम्यवपुषा सौम्यवपुर्भ्याम् सौम्यवपुर्भिः
चतुर्थीसौम्यवपुषे सौम्यवपुर्भ्याम् सौम्यवपुर्भ्यः
पञ्चमीसौम्यवपुषः सौम्यवपुर्भ्याम् सौम्यवपुर्भ्यः
षष्ठीसौम्यवपुषः सौम्यवपुषोः सौम्यवपुषाम्
सप्तमीसौम्यवपुषि सौम्यवपुषोः सौम्यवपुःषु

समास सौम्यवपुस्

अव्यय ॰सौम्यवपुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria