Declension table of ?saumyarūpa

Deva

NeuterSingularDualPlural
Nominativesaumyarūpam saumyarūpe saumyarūpāṇi
Vocativesaumyarūpa saumyarūpe saumyarūpāṇi
Accusativesaumyarūpam saumyarūpe saumyarūpāṇi
Instrumentalsaumyarūpeṇa saumyarūpābhyām saumyarūpaiḥ
Dativesaumyarūpāya saumyarūpābhyām saumyarūpebhyaḥ
Ablativesaumyarūpāt saumyarūpābhyām saumyarūpebhyaḥ
Genitivesaumyarūpasya saumyarūpayoḥ saumyarūpāṇām
Locativesaumyarūpe saumyarūpayoḥ saumyarūpeṣu

Compound saumyarūpa -

Adverb -saumyarūpam -saumyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria