Declension table of ?saumedhikā

Deva

FeminineSingularDualPlural
Nominativesaumedhikā saumedhike saumedhikāḥ
Vocativesaumedhike saumedhike saumedhikāḥ
Accusativesaumedhikām saumedhike saumedhikāḥ
Instrumentalsaumedhikayā saumedhikābhyām saumedhikābhiḥ
Dativesaumedhikāyai saumedhikābhyām saumedhikābhyaḥ
Ablativesaumedhikāyāḥ saumedhikābhyām saumedhikābhyaḥ
Genitivesaumedhikāyāḥ saumedhikayoḥ saumedhikānām
Locativesaumedhikāyām saumedhikayoḥ saumedhikāsu

Adverb -saumedhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria