Declension table of ?saumedha

Deva

NeuterSingularDualPlural
Nominativesaumedham saumedhe saumedhāni
Vocativesaumedha saumedhe saumedhāni
Accusativesaumedham saumedhe saumedhāni
Instrumentalsaumedhena saumedhābhyām saumedhaiḥ
Dativesaumedhāya saumedhābhyām saumedhebhyaḥ
Ablativesaumedhāt saumedhābhyām saumedhebhyaḥ
Genitivesaumedhasya saumedhayoḥ saumedhānām
Locativesaumedhe saumedhayoḥ saumedheṣu

Compound saumedha -

Adverb -saumedham -saumedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria