Declension table of ?saumapauṣa

Deva

NeuterSingularDualPlural
Nominativesaumapauṣam saumapauṣe saumapauṣāṇi
Vocativesaumapauṣa saumapauṣe saumapauṣāṇi
Accusativesaumapauṣam saumapauṣe saumapauṣāṇi
Instrumentalsaumapauṣeṇa saumapauṣābhyām saumapauṣaiḥ
Dativesaumapauṣāya saumapauṣābhyām saumapauṣebhyaḥ
Ablativesaumapauṣāt saumapauṣābhyām saumapauṣebhyaḥ
Genitivesaumapauṣasya saumapauṣayoḥ saumapauṣāṇām
Locativesaumapauṣe saumapauṣayoḥ saumapauṣeṣu

Compound saumapauṣa -

Adverb -saumapauṣam -saumapauṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria