सुबन्तावली ?सौमनसायन

Roma

पुमान्एकद्विबहु
प्रथमासौमनसायनः सौमनसायनौ सौमनसायनाः
सम्बोधनम्सौमनसायन सौमनसायनौ सौमनसायनाः
द्वितीयासौमनसायनम् सौमनसायनौ सौमनसायनान्
तृतीयासौमनसायनेन सौमनसायनाभ्याम् सौमनसायनैः सौमनसायनेभिः
चतुर्थीसौमनसायनाय सौमनसायनाभ्याम् सौमनसायनेभ्यः
पञ्चमीसौमनसायनात् सौमनसायनाभ्याम् सौमनसायनेभ्यः
षष्ठीसौमनसायनस्य सौमनसायनयोः सौमनसायनानाम्
सप्तमीसौमनसायने सौमनसायनयोः सौमनसायनेषु

समास सौमनसायन

अव्यय ॰सौमनसायनम् ॰सौमनसायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria