सुबन्तावली ?सौमकि

Roma

पुमान्एकद्विबहु
प्रथमासौमकिः सौमकी सौमकयः
सम्बोधनम्सौमके सौमकी सौमकयः
द्वितीयासौमकिम् सौमकी सौमकीन्
तृतीयासौमकिना सौमकिभ्याम् सौमकिभिः
चतुर्थीसौमकये सौमकिभ्याम् सौमकिभ्यः
पञ्चमीसौमकेः सौमकिभ्याम् सौमकिभ्यः
षष्ठीसौमकेः सौमक्योः सौमकीनाम्
सप्तमीसौमकौ सौमक्योः सौमकिषु

समास सौमकि

अव्यय ॰सौमकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria