Declension table of saumadatti

Deva

MasculineSingularDualPlural
Nominativesaumadattiḥ saumadattī saumadattayaḥ
Vocativesaumadatte saumadattī saumadattayaḥ
Accusativesaumadattim saumadattī saumadattīn
Instrumentalsaumadattinā saumadattibhyām saumadattibhiḥ
Dativesaumadattaye saumadattibhyām saumadattibhyaḥ
Ablativesaumadatteḥ saumadattibhyām saumadattibhyaḥ
Genitivesaumadatteḥ saumadattyoḥ saumadattīnām
Locativesaumadattau saumadattyoḥ saumadattiṣu

Compound saumadatti -

Adverb -saumadatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria