सुबन्तावली ?सौलभ

Roma

पुमान्एकद्विबहु
प्रथमासौलभः सौलभौ सौलभाः
सम्बोधनम्सौलभ सौलभौ सौलभाः
द्वितीयासौलभम् सौलभौ सौलभान्
तृतीयासौलभेन सौलभाभ्याम् सौलभैः सौलभेभिः
चतुर्थीसौलभाय सौलभाभ्याम् सौलभेभ्यः
पञ्चमीसौलभात् सौलभाभ्याम् सौलभेभ्यः
षष्ठीसौलभस्य सौलभयोः सौलभानाम्
सप्तमीसौलभे सौलभयोः सौलभेषु

समास सौलभ

अव्यय ॰सौलभम् ॰सौलभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria